Śrīkoṣa
Chapter 13

Verse 13.31

मनश्शिलां हरीतालमञ्जनं श्यामसीसके।
सौराष्ट्रीं रोचनां चैव गौरिकं पारतं तथा॥ 13.31 ॥