Śrīkoṣa
Chapter 2

Verse 2.41

मण्डलं विधिनाऽऽलिख्य साङ्गमूर्तिं यथाविधि।
दर्शयेत् यमिहाचार्यः समयी नाम स स्मृतः॥ 2.41 ॥