Śrīkoṣa
Chapter 13

Verse 13.42

ब्रह्माण्डं पार्थिवं शुभ्रं गृहमूर्त्तिप्रसूतये।
ध्यात्वाऽस्मिन् पूर्ववच्चोर्वी शनैर्मन्त्रमुदीरयेत्॥ 13.42 ॥