Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 13
Verse 13.53
Previous
Next
Original
प्राग्द्वारमृषभस्थं स्याद् ध्वजस्थं पश्चिमामुखम्।
अन्यथा सर्वनाशः स्यादायदोषान्न संशयः॥ 13.53 ॥
Previous Verse
Next Verse