Śrīkoṣa
Chapter 13

Verse 13.58

वराहो नारसिंहश्च श्रीधरश्व हयाननः।
जामदग्न्यश्च रामश्च वामनः कृष्ण एव च॥ 13.58 ॥