Śrīkoṣa
Chapter 13

Verse 13.63

मेखला रशना कुक्षिर्गर्भः स्तम्भाश्च बाहवः।
मध्यं नाभिश्च हृत् पीठमपानं जलनिर्गमः॥ 13.63 ॥