Śrīkoṣa
Chapter 13

Verse 13.65

घण्टा जिह्वा मनो दीपो दारु स्नायुः शिलाऽस्थि च।
त्वक् सुधा लेपनं मांसं रुधिरं तत्र यो रसः॥ 13.65 ॥