Śrīkoṣa
Chapter 2

Verse 2.44

मण्डलाराघनाहोमविधानैरखिलैः क्रमात्।
दीक्षयेद् यं गुरुः शिष्यं स तन्त्रज्ञस्तु देशिकः॥ 2.44 ॥