Śrīkoṣa
Chapter 13

Verse 13.67

शुकनासैव नासोक्ता गवाक्षं श्रवणं विदुः।
कपोतालिं तथा स्कन्धं कण्ठं चामलसारकम्॥ 13.67 ॥