Śrīkoṣa
Chapter 13

Verse 13.69

रन्ध्रे वातायने धाम्नि लेपे स्थैर्य च खादयः।
पर्वाणि सन्धयो ज्ञेया लोहबन्धास्तथा नखाः॥ 13.69 ॥