Śrīkoṣa
Chapter 13

Verse 13.71

गोपुरं पादहीनोच्चं तत्समं मण्डपं विदुः।
पीठद्विगुणविस्तारो गरुडस्यट च मण्डपः॥ 13.71 ॥