Śrīkoṣa
Chapter 13

Verse 13.78

वृद्धां बालां च चण्डालीं गर्भिणीं दुष्टभूमिजाम्।
शिलां त्यक्त्वा शुभामन्यां गृह्णीयाद् वर्णयोगतः॥ 13.78 ॥