Śrīkoṣa
Chapter 13

Verse 13.80

कार्या गृहानुरूपाऽर्चा गृहं वाऽर्चानुरूपतः।
न्यायोऽयं पीठिकादीनामपि ज्ञेयो विचक्षणैः॥ 13.80 ॥