Śrīkoṣa
Chapter 13

Verse 13.87

प्रासादेऽधः शिलादीनि शुभान्यन्यानि वेच्छया।
यदार्चोत्पाटिता स्थाप्या तदा पूर्वैव पीठिका॥ 13.87 ॥