Śrīkoṣa
Chapter 14

Verse 14.3

बहुदोषा शिला सा तु पुण्यशैलोद्भवेष्यते।
वारुण्यैन्द्री तथाऽऽग्नेयी वायवी भूश्चतुर्विधा॥ 14.3 ॥