Śrīkoṣa
Chapter 14

Verse 14.12

सा हि मण्डूकखण्डा च वृद्धा रूक्षाऽतिझर्झरा।
बहुवर्णाऽतिनीला च धूम्रा च स्थूलरोमिका॥ 14.12 ॥