Śrīkoṣa
Chapter 14

Verse 14.13

हीनस्वना च निन्द्याङ्गी सोष्णा चण्डालिका स्मृता।
वल्मीकवृक्षसंलग्ना वह्निवातातपाहता॥ 14.13 ॥