Śrīkoṣa
Chapter 12

Verse 12.54

ॐ लूं नामः सकललोकाय श्रीरामाय रावणान्तकाय दशरथात्मजाय सर्वरक्षोघ्नायय सत्यसन्धाय विष्णवे प्रभविष्णवे । १२।४४,१३ ।