Śrīkoṣa
Chapter 12

Verse 12.56

ॐ कृतं नमो भगवते विष्णवे वासुदेवाय देवकीपुत्राय कुं ॐ।
त्रायकं ॐ । १२।४४,१५ ।