Śrīkoṣa
Chapter 2

Verse 2.42

तत्कुण्डं पद्ममित्युक्तं सर्वशास्त्रविशारदैः ।
ब्रह्मवृद्धिकरं ज्ञेयं यज्ञस्वाध्यायवृद्धिदम् ॥ २।४१ ॥