Śrīkoṣa
Chapter 12

Verse 12.85

ॐ वां नमः पराय निवृत्यात्मने नमः । १२।४४,४३ ।