Śrīkoṣa
Chapter 2

Verse 2.45

सङ्गृह्याचार्यतःसूत्रं प्रसार्यास्फाल्य यत्नतः ।
नैऋते ह्यनिले चैव लाञ्छयेत् कोणमत्स्यकम् ॥ २।४४ ॥