Śrīkoṣa
Chapter 2

Verse 2.47

तत्तुद्रूपेण कुण्डेषु मेखलां परितः क्रमात् ।
कारयेत्तु शचीनाथ साधकः परमार्थवित् ॥ २।४६ ॥