Śrīkoṣa
Chapter 13

Verse 13.29

शुकश्च ब्रह्मविद्याया बृहती मुनिरुच्यते ।
छन्दो ब्रह्माधिदैवं तु वर्ण इन्दुसमप्रभः ॥ १३।२९ ॥