Śrīkoṣa
Chapter 13

Verse 13.30

दामोदरस्य विद्याया मार्कण्डेयो मुनिर्भवेत् ।
अनुष्टुप् पद्मसङ्काशो वर्णो दामोदरो ऽमरः ॥ १३।३० ॥