Śrīkoṣa
Chapter 13

Verse 13.40

गाणकस्तु मुनिश्छन्दः त्रिष्टुब् गणपतिः स्मृतः ।
देवता धवलो वर्णः विद्याया गणपतेस्तथा ॥ १३।४० ॥