Śrīkoṣa
Chapter 13

Verse 13.49

यथोक्तमर्चयेन्नित्यं लब्धविद्यः शुचिर्मुने ।
अन्यथार्चति यो मोहादघ(-द्धन?)नाशं कुलक्षयम् ॥ १३।४९ ॥