Śrīkoṣa
Chapter 13

Verse 13.50

कुरुते नृपनाशं च नात्र कार्या विचारणा ।
अतःक्लेशेन विज्ञाय मन्त्रादीनर्चयेद्बुधः ॥ १३।५० ॥