Śrīkoṣa
Chapter 13

Verse 13.53

पुरुषो यो जगद्बीजं ऋषिर्नारायणः स्मृतः ।
उक्तं हि समुदायस्य प्रत्यृचं शृणु नारद ॥ १३।५३ ॥