Śrīkoṣa
Chapter 2

Verse 2.50

प्राच्यां शिरःसमाख्यातं बाहू कोणे व्यवस्थितौ ।
ऐशान्याग्नेयसञ्ज्ञे तु यङ्घा वायव्यनैऋते ॥ २।४९ ॥