Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 13
Verse 13.55
Previous
Next
Original
सङ्कर्षणो मुनिश्छन्दो ऽनुष्टुप् देवो ऽस्य मत्स्यकः ।
द्वितीयस्य मुनिश्रेष्ठ वर्णो धूम्र उदाहृतः ॥ १३।५५ ॥
Previous Verse
Next Verse