Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 13
Verse 13.61
Previous
Next
Original
गोविन्दश्चाष्टमस्यैव ऋषिश्छन्दोष्णिगेव(?) च ।
दैवं दाशरथी रामो वर्णः कालाग्निसन्निभः ॥ १३।६१ ॥
Previous Verse
Next Verse