Śrīkoṣa
Chapter 2

Verse 2.52

एवं सङ्क्षेपतः प्रोक्तं कुण्डानां लक्षणं क्रमात् ।
स्रुक्स्रुवौ मङ्गलांश्चैव (लान्यष्टौ?)तोरणानि तथैव च ॥ २।५१ ॥