Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 14
Verse 14.1
Previous
Next
Original
चतुर्दशो ऽध्यायः
विष्वक्सेनः---
अतः परं प्रवक्ष्यामि चरुपाकविधिं परम् ।
शृणु नारद सर्वज्ञ व्रीहिक्षेत्रादिकान् क्रमात् ॥ १४।१ ॥
Previous Verse
Next Verse