Śrīkoṣa
Chapter 14

Verse 14.2

न चोषरधरायां च चण्डालादिगृहान्तिके ।
न श्मशानान्तिके भूम्यां धान्यसङ्ग्रहणं भवेत् ॥ १४।२ ॥