Śrīkoṣa
Chapter 14

Verse 14.3

शुभक्षेत्रोद्भवं धान्यं त्र्यहाब्दं (त्र्यब्दं वा?) वत्सरं तु वा ।
षण्मासं वा त्रिमासं वा सम्यक् पर्युषितं शुभम् ॥ १४।३ ॥