Śrīkoṣa
Chapter 14

Verse 14.4

रक्तशालिं ततो (तु वा?) श्वेतं कृष्णशालिं तथैव च ।
सङ्ग्रहे ऽस्मिन् मुनिश्रेष्ठ तण्डुलं श्वेतमुत्तमम् ॥ १४।४ ॥