Śrīkoṣa
Chapter 14

Verse 14.5

कुन्देन्दुमुक्तासङ्काशैः तत्कृतैः (?) शालितण्डुलैः ।
पाचयेद्धरिवेश्मस्य (-गेहस्य?) आग्नेय्यां पचनालये ॥ १४।५ ॥