Śrīkoṣa
Chapter 14

Verse 14.7

मानादि चाधुना वक्ष्ये शृणु गुह्यमनुत्तमम् ।
द्विशतैः पञ्चविंशद्भिः व्रीहिभिश्चैव पूरितम् ॥ १४।७ ॥