Śrīkoṣa
Chapter 14

Verse 14.11

द्रोणद्वयं भवेत् खारी भारं खारित्रयं भवेत् ।
मानमेवं मया प्रोक्तं पात्रशुद्धिमथो शृणु ॥ १४।११ ॥