Śrīkoṣa
Chapter 14

Verse 14.12

चरुपात्रद्वयं प्रोक्तं ताम्रं मृण्मयमेव वा ।
ताम्राभावे मुनिश्रेष्ठ मृण्मयं वाथ कारयेत् ॥ १४।१२ ॥