Śrīkoṣa
Chapter 14

Verse 14.19

तण्डुलैराढकैर्हीनं नैवेद्यं न प्रकल्पयेत् ।
चरुःप्रस्थद्वयः प्रोक्तः हविराढकमुच्यते ॥ १४।२० ॥