Śrīkoṣa
Chapter 14

Verse 14.21

द्वितीयावरणे चैव तृतीयावरणे ऽपि वा ।
कुर्याद्धान्यावघातस्य शालामीशानगोचरे ॥ १४।२२ ॥