Śrīkoṣa
Chapter 14

Verse 14.22

दक्षिणे वाथ वायव्ये नैरृते वान्तरे तथा ।
शालां च भूषयित्वा तु वितानाद्यैर्मनोहरैः ॥ १४।२३ ॥