Śrīkoṣa
Chapter 14

Verse 14.23

गोमयेन समालिप्य शालिपिष्टैर्विचित्रयेत् ।
ब्राह्मणी तु सुशीला च ब्राह्मण्येन समन्विता ॥ १४।२४ ॥