Śrīkoṣa
Chapter 14

Verse 14.27

हरिस्मृत्या क्रमेणैव शुचिर्भूत्वा समहितः (ता?) ।
परार्थे विष्णुपूजायां सच्छूद्रो वैष्णवो मुने ॥ १४।२८ ॥