Śrīkoṣa
Chapter 14

Verse 14.28

न स्पृशेत् पक्वमामं॥।कुर्याद्यथारुचि ।
तदभावे मुनिश्रेष्ठ वैष्णवानां गृहे गृहे ॥ १४।२९ ॥