Śrīkoṣa
Chapter 14

Verse 14.31

स्वार्थार्चने यथाकामं भक्त्या देवाय दापयेत् ।
अभिन्नास्तण्डुला ग्राह्या अखिन्नाश्च तथैव च ॥ १४।३२ ॥