Śrīkoṣa
Chapter 14

Verse 14.32

अतुषाश्चाप्यपाषाणाः कृमिकीटविवर्जिताः ।
अकणाश्च रजोपेताः पांसुस्पर्शनवर्जिता (?) ॥ १४।३३ ॥