Śrīkoṣa
Chapter 14

Verse 14.34

वर्जितं च चरुं मोहात् निवेदयति चेन्मुने ।
राक्षसाश्च पिशाचाश्च हृष्टा गृह्णान्ति तच्चरुम् ॥ १४।३५ ॥